01 Manisha Panchakam Verse 1
(Read in TAMIL) First Verse जाग्रत्स्वप्न सुषुत्पिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादि पिपीलिकान्त तनुषु प्रोता जगत्साक्षिणी, सैवाहं न च दृश्य वस्त्विति दृढ प्रज्ञापि यस्यास्तिचे च्चण्डालोस्तु स तु द्विजोस्तु गुरुरित्येषा मनीषा मम || 1|| jaagratswapna sushuptishu sphutataraa yaa sam vidujjrimbhatae yaa brahmaadi pipeelika anta thanushu prothaa jagat saakshinee, saiva aham na cha drisya vastwiti drudha prajnaapi yasya asti chaet chandaalostu sa tu dwijosthu gurur ityaeshaa maneeshaa mama. (1) Meaning The indwelling